SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7519 अन्नयः सचिवः श्रीमान् सन्नियन्नयः सर्ववर्त्मसु । सुन्नयार्यसमो विद्वान् सन्नयागार्चितातिथिः !! सन्नगेश्वरसंकाशः पन्नगेश्वर . . . . । . . . . . . . . . . डो दुग्धाम्भोराशिमध्यात्सरसिजसदनेवाम(वेयमा)विबभूव । अस्याः कृष्णाम्बिकायाः पतिरभिजनवानन्नयामात्यवर्यस्तस्याः पद्मालयायाः पतिरभिजनवान् पद्मनाभो (यथैव) !! . . . लग्नं विदुषां पुष्णाति मृगतृष्णिकाम् ।। कूर्मावतारपादा च मीनावतरलोचना । ब्रह्मा यथा वेदचतुष्टयेन भात्यन्नयः पुत्रचतुष्टयेन । श्रीपर्वताख्यः प्रथमः कुमारः पुत्रो द्वितीयोऽय्यलुमन्त्रिवर्यः । तृतीयपुत्रोऽजनि देचमन्त्री ततोऽभवत्कोण्डय(मन्त्रिवर्गः ॥ . . . . . गैः श्रीपर्वतेन मुनिना सदृशनभावः । श्रीपर्वतेश्वरपदाम्बुजचनरीकः श्रीपर्वताब्धिनगचीरगभरिचित्तः।। युगन्धरो नीतिविचारणायां धुरन्धरः स्वामिहितक्रियायाम । जलन्ध . . . . . . अय्यलार्यः ।। यहुध्या बुद्धिमन्तो निखिलबुधगणा यस्य शौर्येण शूरा भृत्या यद्भाग्यलक्ष्म्या प्रतिदिनमभवन् बान्धवा भाग्यवन्तः । यन्नीत्या नीतिमन्तः सकलनृपवरामात्यवर्गा भवेयुः . . . . . . . . . . वानय्यलार्यः ॥ . . . . कोण्डवंश्यो यस्य प्रभावगुणसंगणनाविवर्तो। सोऽयं गुरुर्भवति यूरकुलावतंस श्रीदेचमन्त्रिनरवीरमहेश्वरस्य ।। For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy