SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7523 चा(ह)रस्या . . . नादिका सर्वापि शक्तिर्विनञ्जयतीत्यभिप्रायेण राज्ञा शिवनिर्माल्यं पथि निक्षिप्तम् । तदप्रतिसन्धाय च गन्धर्वराजस्तत्र प्रविशन्नेव कुण्ठितशक्तिर्वभूव । ततश्च शिवनिर्माल्यलङ्घनेनैव ममैतादृशं वैकल्यमिति प्रणिधानेन विदित्वा परमकारुणिकं भगवन्तं सर्वकामदं तमेव तुष्टाव । ननु स्तुति म गुणकथनं तच्च गुणं ज्ञानाधीनम् अज्ञानस्य कथनासम्भवात् तथा च भगवतो गुणानामनन्तत्वेन ज्ञातुमशक्यत्वात्कथं तत्कथनरूपा स्तुतिरनुरूपा भवेत् अननुरूपकरणञ्चोपहासायैवेति या शङ्का तदपनोदव्याजेन स्वस्थानौद्धत्यन्दर्शयन्नेव भगवन्तं स्तोतुमारभते । __महिम्नः ( . . . . . . . . ) निरपवादः परिकरः ॥ हे हर सर्वाणि दुःखानि हरतीति हरयोग्यं संबोधनम् । सर्वदुःखहरत्वेन प्रसिद्धोऽपि न मम दुःखहरणे पृथग्व्यापारं करिष्यसीत्यभिप्रायः । हे सर्वदुःखहर तव महिम्नः परं पारमवधिम् । End: एवं जातभक्त्युद्रेको नमस्कारमेवानुवर्तयन् दुरूहमहिमत्वेन स्तौति ॥ No. 11123. महिम्नस्स्तवव्याख्या. MAHIMNASSTAVAVYĀKUYA Substance, palm-leil. Size, 164 X 14 inches. Pagos, 28. Lines, 5 on a page. Character, Tolugu. Condition, injured. Appearance, old. Coutains a commentary different from the previous one on the first thirty-three stanzas only. Beginning : महिम्न इति । हे हर शम्भो तव महिम्नः महत्त्वस्य . . . . . . . . ब्रह्मादीनामपि गिरो वाचः त्वयि विषये अवसन्नाः कुण्ठिताः । अथेति प्रकारान्तरे । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy