SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7402 A DESCRIPTIVE CATALOGUE (\F समस्तवेदशास्त्रौघसारभूतार्थसंग्रहम् । आनन्दलहस्तिोत्रं व्याकरोमि यथामति ॥ स्तोत्रमेतद्वदन्त्येके शिवेन परिभाषितम् : तस्यैवांशावतारण शङ्करेणेति केचन । केचिद्वदन्त्यादिशक्तेललिताया महौजसः । दशनेभ्यः समुद्भूतमिति नानाविध श्रुतिः । अत्र स्तोत्रे गुरुमुखादवगम्यागमामृतम् । कामेश्वर्याः प्रसादेन भुक्तिमुक्ती भजेन्नरः ॥ शिवः शक्त्या युक्त इत्यादि । अत्र श्लोके भगवत्याः संबुद्धिपदं नास्ति । अतोऽध्याहर्तव्यमिति ये केचिदाहुः ते भ्रान्ताः । हरीति पदस्य संबुद्धिरूपेण वर्तमानत्वात् हरिर्ना कपिले त्रिष्विति वचनात् कपिलवाचिनो हरिशब्दस्य भेद्यलिङ्गत्वात् । ततश्च कृदिकारादक्तिनो वा ङीष्वक्तव्य इति ङीषि कृते हरी इति दीर्घान्तो गौरीशब्दसमानार्थ आगमे प्रसिद्धः । Colophon: इति श्रीपदवाक्यप्रमाणज्ञश्रीमहाभाष्यभट्टारविन्दलोचनाचार्यपुत्रस्य महामहोपाध्यायस्य वात्स्यडिण्डिमरामकवेः कृतौ आनन्दलहरीभाष्यालोचने प्रथममुन्मीलनम् ॥ End: इति देवीसूक्तेषु सर्वत्र भगवत्या(:) सर्वदेवमयत्वं सर्वविश्वकर्तृत्वं सर्ववाणीस्वरूपत्वं स्वतन्त्रत्वमनिष्टब्रह्मद्वेषिमारकत्वं द्यावापृथिव्योर्व्यति. क्रान्तरूपत्वं सर्वमेव भगवत्याः स्वकीयवदनारविन्दनिर्गलितैरेव सूक्तामृतैः प्रत्यपादि । सर्व भोक्तुर्महादेवस्य सदृशी सधर्मिणीति मन्तव्यम् ॥ For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy