SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7401 स शङ्करकृतां पुण्यां सौन्दर्यलहरीस्तुतिम् । प्रातः प्रत्यक्षरं कुर्वे व्याख्यां विद्वन्मनोरमाम ॥ ननु कथं परमहंसपरिव्राजकाचार्यस्य परित्यक्तसकलविषयसुखस्य ब्रह्मविदः श्रीशंकरभगवतो भवान्याः सौन्दर्यवर्णने प्रवृत्तिः, अनौचि. ती(त्यादि)ति चेत् भवान्या ब्रह्मस्वरूपत्वेन भवानीसौन्दर्यवर्णने नानौचित्यमिति वदामः । शिवः शक्त्या युक्तो ( . . . . ) पुण्यः प्रभवति ॥ शिवः अविकृतचैतन्यं शक्तिर्माया शक्त्या युक्तो यदि शिवो भवति तर्हि प्रभवितुमीशितुं नियन्तुमित्यर्थः । End: ____ रम्येण मनोहरेण वपुषा रतेः पातिव्रत्यं शिथिलयति । चिरं बहुकालं जीवन्नेव क्षपितः नाशितः पशुपाशव्यतिकरः संसारपाशसंबन्धः येन स तथोक्तः सन् परब्रह्माभिख्यं ब्रह्मानन्दाभिधानं रसं रसयति आस्वादयति अनुभवति ॥ No. 10874. सौन्दर्यलहरी-आनन्दलहरीभाष्यालोचनसहिता. SAUNDARYALAHARI WITH ANANDALAHARI ___BHASYALOUANA. Pages, 128. Lines, 24 on a page. Begins on fol. 1a of the MS. described under No. 10866. Incomplete. The commentaryi herein is designated Lõcana and is by Dinimarăma, son of Aravindalosanācarya. Beginning : कपालनिष्यन्दमदाम्बुधारासंतर्पितालिव्रजझङ्कताङ्ग्रेः । उद्गीयमानं गिरिराजपुत्र्याः पुत्रं गणेशं हृदि चिन्तयामः ।। b65-A For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy