SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 7403 No. 10875. सौन्दर्यलहरी-सव्याख्या. SAUNDARYALAHARI WITH COMMENTARY. l'ages, 39. Lines, 8 on a page. Bogins on fol. la of the MS. described under No. 10872. Contains the first forty stanzas. By Narasimha. The commentator refers to Laksmidhara, another commentator on the work. Beginning: विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवानिव्यालकुलस्य मत्तगरुडो विप्नेभपञ्चाननः । विघ्नोत्तुङ्ग (गिरीन्द्र)भेदनपविविघ्नाब्धिकुम्भोद्भवो विघ्नौघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ नरसिंहो नमस्कृत्य तथा गुरुपदाम्बुजम् । सौन्दर्यलहरीव्याख्यां यथामति करोम्यहम् ॥ इह खलु]ननु सौन्दर्यलहरीस्तोत्रज्ञानसंपादयितारो लक्ष्मीधरकृते लक्ष्मीधराख्ये व्याख्याने(यथा प्रवर्तन्ते तथा) न कोऽपि त्वत्कृते व्याख्याने प्रवर्तते । (ततः त्वदीय)व्याख्यानं व्यर्थमिति चेन्न, संग्रहरूपत्वादनति. विस्तरत्वादन्वयमुखत्वाच्च मत्कृतव्याख्यानेऽपि तेषां प्रवृत्त्युपपत्तेन वैयर्थ्यमित्यनुसन्धेयम् । इह खलु षड्गुणैश्वर्यसंपन्नाः कुमार्गमार्गप्रवर्तिनः ब्राह्म णादीन् सन्मार्गे प्रवर्तयितारः श्रीशंकरभगवत्पादाः शिवपत्नीमुमा स्वाभिमतपरदेवतारूपेण सकलसौन्दर्याकरत्वेन सकलगुणाधारत्वेन सकृच्छ्रवणमात्रेण निखिलपुरुषार्थप्रदायकेन श्लोकशतेन प्रस्तुवन्ति शिवः शक्त्या युक्तो ( . . . . ) पुण्यः प्रभवति ॥ शिवेति । हे भवति शिवः सर्वमङ्गलो(पे)तः । दीव्यतीति देवः सदाशिवः । For Private and Personal Use Only
SR No.020204
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 19
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1915
Total Pages478
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy