SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7119 नौमि नाथमुनि नाम जीमूतं भक्त्यवग्रहे । वैराग्यभगवत्तत्त्वज्ञानभक्त्यभिवर्षकम् ॥ भक्त्यवग्रहे भक्त्यनावृष्टौ; अवग्रहो दृष्टिप्रतिबन्धहेतुः । वैराग्य. भगवत्तत्त्वज्ञानभक्त्यभिवर्षकम् इतरविषयविरक्तिभगवद्विषयज्ञप्तिभक्तिप्रमुखगुणजातमभितो वर्षन्तं नाथमुनि नाम जीमूतं वर्षकवारिवाहं नौमि इतरविषयप्रतिबन्धहेतुः । स्तोमणबातमभितो व नम्राणां चतुर्मुखमुखानां स्तोमः समूहो वा स्वर्णकमलसमूहो वेति संदिद्यमानैः रघुनाथजानकीभ्यां समर्पितैः हेमाम्भोजैः कनककमलैः नि. बिडनिकटे नीरन्ध्रसमीपे श्रीरङ्गेन्दोः पदकिसलये श्रीरङ्गनाथचरणपल्लवौ वन्दे ॥ श्रीपराशरभट्टार्यचरणौ संश्रयमेहि । . यद्वक्ररङ्गे रङ्गेशगोष्ठयां ब्राह्मी प्रनृत्यति ॥ Colophon: इति प्रथमखण्डः समाप्तः ।। न जातु पीतामृतमूर्छितानां नाकौकसां नन्दनवाटिकासु ।। रङ्गेश्व(र) त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् । No. 10269. श्रीरङ्गराजस्तवः-सव्याख्यः. ŚRİRANGARĀJASTAVAÐ WITH COMMENTARY. Substance, paper. Size, 8} x 5} inches. Pages, 130. Lines, 20 on a page. Character, Telugu. Condition, good. Appearance, new. Complete. Same hymn as the above, but with a different commentary. The commentator is Rāmānujācārya, a member of the Garga family and a disciple of Vērkatācārya. Beginning: पश्यन् गोदावरमिग्रे प्राङ्मुखः पद्मकासनः । नरसिंहवपुर्विष्णुरव्याधर्मपुरे वसन् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy