________________
Shri Mahavir Jain Aradhana Kendra
7118
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
श्रीवत्साङ्कगुरोः सुतः श्रुतिशिरो युग्मैकनिर्वाहकैः शिष्यैः ख्यापिततत्त्वविच्त्वविभवो ल... क्षितः । श्रीरङ्गेशपुरोहितः शतकयोध्य (बा) द्वयाख्यं मनुं व्याचिख्यासुरसंग्रहं समतनोच्छ्रीरङ्गरा (जः स्वयम्) | (श्रीमंत्)पराशरगुरुः श्रुतिमूर्धसिद्धानर्थाननर्थशतदन्तु रमन्दधीभ्यः । श्रीरङ्गराजविषयस्तवकैतवेन प्राचीकश शेषाचलार्यतनुजरामानुजगुरुजवेङ्कटनिवासः ।
पया स्वयैव ।
व्याख्याति ख्यातधिषणः श्रीर
कार्थम् ॥
·
Acharya Shri Kailassagarsuri Gyanmandir
No. 10267. श्रीरङ्गराजस्तवः --- द्राविडटीकासहितः. SRIRANGARAJASTAVAH WITH TAMIL MEANING. Substance, palm-leaf. Size, 12 x 14 inches. Pages, 31.
Lines, 5
on a page. Character, Grantha and Tamil. Condition, injured. Appearance, old.
Contains the stanzas 4 to 29 in the Pūrvaśataka. Same work as the above, but with Tamil meaning.
No. 10268. श्रीरङ्गराजस्तवः – सव्याख्यः. SRIRANGARAJASTAVAḤ WITH COMMENTARY.
Substance, palm-leaf. Size, 17 x 18 inches. Pages, 86. Lines, 7 on a page Character, Telugu. Condition, injured. Appear
ance, old.
Wants four stanzas in the beginning; otherwise the Purvasataka is complete.
Same poem as the above, but with a commentary. The name of the commentator is not known.
Beginning:
भगवत्स्वरूपतिरोधाय कमायामाहात्म्येन भव ( जग ) ति ज्ञानभक्त्यवग्रहे विजृम्भमाणे सति भगवत्स्वरूपानुभवोपयोगिगुणजातं कारुणिकत्वेन अनियमेन वर्षन्तं नाथमुनिं स्तुवन्ति --
For Private and Personal Use Only