SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. विज्ञानविमलं दिव्यं मोक्षैकफलसाधनम् । नमस्कृत्वा प्रवक्ष्यामि रामं कृष्णमनामयम् अयोध्यानगरे रम्बे रत्नमण्डपमध्यमे । स्थिरे कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥ तन्मध्येऽष्टदलं पद्मं नानारत्नसुशोभितम् । स्मरेनाशरथिं मध्ये सहस्रादित्यतेजसम् ॥ इति श्रीरघुनाथस्य स्तवराजं महोत्तमम् । ब्रह्मपुत्रण कथितं वेदानां सारमुत्तमम् ॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 10229. रघुवीरगद्यम्. RAGHUVIRAGADYAM. Colophon: इति श्रीहिरण्यगर्भसंहितायां ब्रह्मनारदसंवादे श्रीरघुनाथस्तवराजं (जो ) नाम स्तोत्रम् ॥ Pages, 6. Lines, 8 on a page. Begins on fol. 73a of the MS. described under No. 9610. Complete. 7101 A prose work containing a number of attributes in the vocative case praising the exploits of Rama: by Vēdāntaḍēsika. This work is called Mahaviragadya in the colophon, although it is widely known as Raghuviragadya. Beginning: जयत्याश्रितसन्त्रासध्वान्तविध्वंसनोदयः । प्रभावान् सीतया देव्या परमव्योमभास्करः || For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy