________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7100.
A DESCRIPTIVE CATALOGUE OP
श्रीकरं करुणाकरं मुनिमानसाम्बुजवासिनं पाकशासनसेवितं फणिराजतल्पसुशायिनम् । शोकमोहविनाशकं सुगुणाकरं शुभदायक
लोकजीवनहेतुकं प्रणमामि यादवकुञ्जरम् ॥ २ ॥ End:
कृष्ण कृष्ण नमस्तेऽस्तु त्वयि भक्तिमचञ्चलाम् । इष्टकामार्थासाडं च देहि मे मधुसूदन ।। १२ ॥ यादवाष्टकमिदं पुण्यं यः पठेत्सततं नरः ।
सर्वसिद्धिं च संप्राप्य (श्री)कृष्णपदमामुयात् ॥ १३ ॥ Colophon :
इति यादवाष्टकं संपूर्णम् ॥
No 10228. रघुनाथस्तवराजः.
RAGHUNĀTHASTAVARAJAĦ. Pages, 6. Lines, 8 on a page.
Begins on fol. 28a of the MS. described under No. 9729. Complete ; as found in the Hiranyagarbbasamhita,
This is in praise of Raghanātha or Ráma. It is held to be the essence of all the Vēdas and is said to have been taught by
Narada, the son of Brahman. Beginning : सूत उवाच
सर्ववेदार्थतत्वज्ञं व्यासं सत्यवतीसुतम । धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ।।
स्तवराज पुरा प्रोक्तं नारदेन महात्मना । तत्सर्व संप्रवक्ष्यामि हरिध्यानपुरःसरम् ।। तापत्रयामिशमनं सर्वपापनिकृन्तनम् । दारिखदुःखशमनं सर्वसंपत्प्रदायकम् ।।
For Private and Personal Use Only