________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
7102
.
A DESORIPTIVE CATALOGUE OF
नमस्तस्मै कस्मैचन भवतु निष्किञ्चनजनस्वयंरक्षादीक्षासमधिकसमिन्धानयशसे । सुराधीशस्वैरक्षणकुपितशापायुधवधू. .
दृषत्तादुर्जातिप्रशमनपदाम्भोजरजसे ॥ जय जय महावीर महाधीरधौरेय देव(वासुर)महासमरसमयसमुदित. निखिलनिर्जरनिर्धारितनिरवधिकमाहात्म्य दशवदनदमितदैवतपरिषदभ्यर्थितदाशरथिभाव । End : भवतपनतापितभक्तजनभद्राराम श्रीरामभद्र नमस्ते नमस्ते ॥
कविकथकसिंहकथितं कठोरसुकुमारगुम्भगम्भीरम् ।
भवभयभेषजमेतत्पठत महावीरवैभवं सुधियः ।। Colophon: . इति श्रीमद्वेदान्ताचार्यनिर्मितं महावीरगद्यं समाप्तम् ।।
No. 10230. रघुवीरगद्यम् .
RAGHUVIRAGADYAM. Pages, 7. Lines, 24 on a page.
Begins on fol. 87a of the MS. described under No. 5959. Complete.
Same work as the above, with differences in reading and with the following stanza at the end :End :
श्रीरामभद्राय नमस्ते पुनस्ते नमः ॥ नमः प्रजेशप्रमुखपुत्रपौत्रादिशालिने । नमस्सीतासमेताय रामाय गृहमेधिने ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।
For Private and Personal Use Only