SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7038 A DESCRIPTİVE CATALOGUE OF इति । नरं मनुष्योपलक्षितमखिलं स्वसत्तास्फूर्युपजीवितात्ममायावयवावृतिविक्षेपरूपशक्तिद्वयपरिकल्पितभूतभौतिकरूपमात्मना पूर्णानन्दरूपेण सैन्धवघनं जलनिधिरिव हरतीति नृहरिः । End: 'आत्मनो ब्रह्मणो भेदमनन्तं कः करिष्यति । परात्मनोर्मनुष्येन्द्र विभागोऽज्ञानकल्पितः ॥' इति । विष्णुपुराणे च 'अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् । ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगता भवन्ति ।' इति सर्व समीचीनम् ॥ व्याख्यानं सदिदं वासत्कृतं बुद्धयनुसारतः । नृसिंह एव जानाति सर्वज्ञो भगवान्हरिः ॥ न पाण्डित्यप्रकाशाय विचारोऽसौ कृतो मया । येन केनाप्युपायेन चिन्त्यो हरिरितीच्छया ॥ रचितमभिनवस्वयंप्रकाशानन्दगिरा(रिणा)नरसिंहदेवनेतुः । स्मृतिहृदयविवेचनं यथावच्छितमतिना विदितं कथं नु न स्यात्॥ Colophon: इति नृसिंहस्तुतिव्याख्या समाप्ता ।। No. 10098. नसिंहस्तुतिः. NRGIMHASTUTIH. Page, 1. Lines, 22 on a page. Begins on fol. 46 of the MS. described under No. 1021. Complete. This work gives warning to the mind or the soul of a person to meditate on Nộsimba as associated with Laksmī and not to be led away by the glamour of sensual pleasures. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy