SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. No. 10097, नृसिंहस्तुतिः -- सव्यख्या. NRSIMHASTUTIH WITH COMMENTARY. Substance, palm-leaf. Size, 13 x 14 inches. Pages, 21. Lines, 7 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. 7087 Complete. In praise of Nrsimha as worshipped on the Simhacala (in the Vizagapatam district) with a commentary: by Abhinava Svayamprakāśānanda. Beginning: जिज्ञासूनां परं ब्रह्म सुखावगतये मया । व्याख्यायते नृसिंहस्य स्तुतिर्वेदान्तसंमतिः ॥ यद्यपि ब्रह्माण परे सर्वधर्मविवर्जिते । शब्दप्रवृत्तिहेतूनां गुणादीनामसंभवः ॥ तथापि तस्य सर्वत्वात्सगुणे सविकार के । तेषां समुद्भवाच्छब्दात्सर्वे वर्तन्त आत्मनि ॥ इह खलु कश्चित्परमहंसावतंसः स्वात्मविलासावलोकन लीलालोलचेताः सर्वमुर्वीचक्रं चङ्क्रम्यमाणः कदाचित् स्वमवलोकयज्जन बहुजिह्मभवांह:समूहसंहरणशीलं सिंहशैलमारुह्य प्रणवमयसिंहसंहननं किरिनरसिंहम खिल जगद्गुरुमवलोक्य संक्षेपतस्तदवतारकथाकथनपूर्वकं स्ववर्णाश्रमविहितनिष्काम कर्मार्पणप्रीतजगदीश्वरानुग्रहजातनित्यानित्य विवेकात्रामुत्र भोगविराग शमदमादिसंपन्मुमुक्षुजनाभिलषणीयं भोग्यजगद्भोक्तृजीव भोगप्रदपरमेश्वरमोक्षप्रदगुरूणामत्यन्ताभेदबोधकमशेषवेदान्तशास्त्र सिद्धान्तं स्तुतिव्याजेन प्रदर्शयन् प्रस्तौति— For Private and Personal Use Only सर्व जगन्मधुरिपोरतिरिक्तमेव मत्वा त्वदीयमसुरः स्वसुतं न्यरोधी (रौत्सी) त् । हत्वा तमश्रुतभवद्व्यतिरिक्तवाक्यनिष्ठार्थसंस्थितिमते नृहरे नमस्ते || ·
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy