SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7086 www.kobatirth.org End: À DESCRIPTIVE CATALOGUE OF From Nrsimhapurana. This hymn of praise addressed to Nrsimha is said to have been made by Prahlada at the instance of B rahman. God Nrsimba worshipped on the Simhacala in Vizagapatam, is also addressed herein. Beginning: Acharya Shri Kailassagarsuri Gyanmandir नृसिंह क्षेत्रमाहात्म्यं शौनकाद्या महर्षयः । पप्रच्छुः प्रणता भूत्वा मार्कण्डेयमहामुनिम् || केनोपायेन भगवन्नारसिंहमहाबलः । आशु तुष्यति सर्वात्मा तन्ना वद मुनीश्वर || * * इत्युक्तो लोकगुरुणा प्रह्लादः पद्मयोनिना । प्रणम्य प्राञ्जलिर्भूत्वा तुष्टाव नृहरिं मुदा || * नमस्ते नरसिंहाय लोकरक्षणहेतवे । देवानां देवरूपाय कालाग्निसमचेत (तेज) से || सिंहशलीनवासाय मदनुग्रहकारणात् । वराहनरसिंहाय नमस्ते शान्तमूर्तये || नृसिंहस्तवराजोऽयं भवद्भयः कथितो मया । पठतां शृण्वतां वापि सर्वाभीष्टफलप्रदः ॥ पठन्स्तवमिमं मर्त्यः सायं प्रातः समाहितः । सर्वापद्भयो विमुक्त(क्तो) ऽन्ते विष्णुसायुज्यमाप्नुयात् ॥ Colophon : इति श्रीनृसिंहपुराणे ब्रह्मप्रेरितप्रह्लाद ( प्र ) थमकृत नृसिंहस्तवराजः समाप्तः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy