SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: End: www.kobatirth.org Colophon: THE SANSKRIT MANUSCRIPTS. चेतोभृङ्ग भ्रमसि वृधा (रे) भवमरुभूमौ विरसायाम् । भज भज लक्ष्मीनरसिंहानघपद सरसिजमकरन्दम् ॥ त्रकुन्दनवनितादीन्भोगान्सुखदान्मत्वा विहरसे चेत् । गन्धफलीसडशा ननु तेऽमी भोगाश्वानन्तरदुःखकृतः ॥ शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चेत् । दुःखमयी ते संसृतिरेषा निर्वृतिदानेऽतिनिपुणा स्यात् ॥ तव हितमेकं वचनं वदये शृणु सुखकामो यदि सततम् । स्वप्ने दृष्टं सकलं विमृषा जगति च सर्व स्मर तद्वदिति ॥ भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दन् ॥ इति नृसिंह स्तुतिः संपूर्णा || No. 10099 नृसिंहस्तुतिः. NRSIMHASTUTIH. · In praise of Narasimha and Kṛṣṇa. Beginning and End: Acharya Shri Kailassagarsuri Gyanmandir Pages, 2. Lines, 5 on a page. Begins on fol. 133a of the MS. described under No. 9147. Wants beginning and end. 7039 क्ष दण्डादिण्ड: श्रेयस्त्रविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ ११ ॥ भक्तप्रतिज्ञापरिपालनाय सर्वात्मताव्याप्तिसमर्थनाय । दैत्येन्द्रवक्षोदलनाय विष्णुः स्तम्भान्नृसिंहाकृतिराविरासीत् ॥१२॥ न विचित्रं नरहरिता न च भवतः स्तम्भसंभूतिः । सुतजनकयोस्तदानीमभयभयालोक एष ते चित्रम् ॥ १३ ॥ · For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy