SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKE IT MANUSCRIPTS. प्रणम्य रामाध्वरिणः पदाम्भोजं प्रदीपिकाम् । दशावतारमञ्जर्याः कुर्वे परिमलाभिधाम् ॥ 然 Acharya Shri Kailassagarsuri Gyanmandir इह खलु निखिलविद्वज्जन मुखारविन्द निरर्गलप्रवहदपारसकलशास्त्रकक्ष्यापुञ्जपयोराशिं निरुपमनिजयुक्ति भरमन्दराद्रिणा निर्मथ्य तत्रत्ययुक्तिसारामृतमुद्धृत्य तान् विबुधजनान् सामाजिकानपि सततमानन्दयता समस्तविबुधजनभूषित भूलोक वैकुण्ठधारापुरीमध्यस्थली राराज्यमानरत्नसिंहासनाधिरूढेन 6999 श्रीमद्राजाधिराज भीमभूपालमणिना मदभिधानमपि भगवत्परं करणीयमिति नियुक्तः तदीयप्रीतिनवमालिका गुच्छायमानः कश्चन शेषाद्रिनामा विपश्चित् प्रारिप्सिताया दशावतारमञ्जर्या अविघ्नेन परिसमाप्तये यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः || इति श्रुत्या गुरुचरणारविन्दप्रणामस्यैव लोकोत्तरश्रेयः साधनतया निरगवाणीविलासस्य शारदाम्बाचरणाम्बुजनमनाधीनतया मनसानुष्ठितं तदुभयप्रणामात्मकं मङ्गलं शिष्यशिक्षार्थ ग्रन्थे निबध्नन् श्रोतुमनः प्रणिधानाय चिकीर्षितं प्रतिजानीते – प्रणम्येति । रामः रामस्वामिदीक्षित एव यज्वमौलिरत्नं दीक्षितशिरोमणिः तस्य पादपङ्कजं चरणाम्बुरुहं For Private and Personal Use Only दशावतारमञ्जरी भगवतो दशानां मत्स्यादीनामवताराणां मञ्जरी मञ्जरीवदाधारभूता; तदाख्यो ग्रन्थ इति यावत् । अद्य एकषष्टयुत्तराष्टशती - सहितचतुः सहस्रकेषु कलियुगवर्षेषु गतेषु वर्तमाने विक्रमसंवत्सरमेषमासे विरच्यते क्रियत इत्यर्थः । अत्र प्रकृतग्रन्थस्य मञ्जरीत्वनिरूपणादवताराणां कुसुमत्वारोपो गम्यते ।
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy