SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6998 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF यत्किञ्चित्प्रतिपादितं बुधजनाह्रादाय शेषाद्रिणा श्रीरामाध्वरिणः कृपाबलभराच्छोकैः प्रचाकाश्यते ॥ २ ॥ सम्यगसम्यग्वा मम गदितं विदुषां मुदं तनोत्येव । अस्पष्टवर्णबालकवचनं पित्रोर्मुदं तनोति न किम् ॥ ३ ॥ पुष्करिवासो विबुधभृदचलोदयकृद्धिरण्यदस्त्रिपदः । ज्याभृदवः कुशलवसुः शौरिर्लेच्छध्वदेष भीमेन्दुः ॥ ४ ॥ End: मुक्ता: केलिविमर्दसूत्र गलिताः संशोधनीपुञ्जिताः सौवर्णारुणरत्नभूमिषु हरिच्छोणा मृगाः कीरकाः । आकर्षन्ति यदत्र बालकतृणभ्रान्त्याकरा दाडिमी - बीजभ्रान्तिजुषश्च तद्बुधगृहे भीमेन्दुलीलायितम् ॥ १६ ॥ विचार्य विज्ञैरतिसूक्ष्मया धिया दोषो वितीर्णोऽत्र यथा करोति मे । तुष्टिं तथाज्ञैः शिरसः प्रकम्पनैर्दत्तो गुणो नैव चरीकरीति ॥ १७ ॥ यदि सन्ति गुणाः केचिच्छिरसा श्लाघयन्तु तान् । दोषान्मत्सरं त्या बुधाः परिहरन्तु तान् ॥ १८ ॥ Colophon : इति श्रीराजमान्यराज श्रीरङ्गभूपतिवतंसकुलजलधिचन्द्रेण राजश्री - भीमरायभूपालमणिना नियुक्तेन श्रीशेषाद्रिसूरिणा कृता दशावतारमञ्जरी । संपूर्णा ॥ No. 10014. दशावतारमञ्जरीप्रदीपिका परिमल:. DASAVATARAMANJARIPRADIPIKĀ PARIMALAḤ. Pages, 27 Lines, 20 on a page. Begins on fol. 79a of the MS described under No. 1904. Complete. A commentary on the work described under the last number: by Sesadrisūri, the anthor of the text. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy