SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7000 A DESCRIPTIVE CATALOGUE OF End: विचार्येति श्लोकस्य, यदि सन्तीति श्लोकस्य च स्पष्टोऽर्थः ।। विराजितोऽष्टादशभिश्च पर्वभिर्विभूषितो भारत एव कौतुकात् । भीमेन्दुरूपोऽयमिति प्रबोधयेत् श्लोकैरियद्भिः स्वमलंकृताकृतिः॥ Colophon: इति श्रीराजमान्यराजश्रीरङ्गय्यभूपतिवतंसकुलजलधिचन्द्रेण राजश्रीभीमरायभूपालमणिना नियुक्तेन श्रीमदात्रेयकुलतिलक श्रीवेङ्कटेश्वरसूरिमणिसूनुना श्रीशेषाद्रिसूरिवर्येण कृता परिमलाख्या दशावतारमञ्जरीप्रदीपिका संपूर्णा ॥ No. 10015. दशावतारसुप्रभातम्. DAŠĀVATĀRASUPRABHATAM. Pages, 8. Lines, 3 on a page. Begins on fol. la of the MS. described under No. 9906. Complete. Stanzas wishing good morning to the ten incarnations of Visnu. Beginning : वेदापहारकमहासुरमर्दनाय भूदेवदेवकुलसौख्यविवर्धनाय । औदार्यकीर्तिशुभसंपदकारणाय मत्स्यावतार सततं मम सुप्रभातम् ॥१॥ End: मत्स्यादिकच्छपवराहनर(नृ)सिंहरूपं श्रीवामन परशुरामनृपाभिरामम् । श्रीरामकृष्णबुधकल्किदशावतारं मङ्गल्यसंपदकरं मम सुप्रभातम् ॥ ब्रह्मा मुरारिस्त्रिपुरान्तकश्च भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रश्च शनिश्च राहुः केतुश्च सर्वे मम सुप्रभातम् ॥ सुप्रभातायुर(द)जानि मधुरावासयोषित(ता)म् । प[]श्यन्त्यच्युतवक्त्राभ्यां ह्यासां नेत्रालिपतयः ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy