________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6940
A DESCRIPTIVE CATALOGUE OF
तदिव्यमव्ययं धाम सारस्वतमुपास्महे । यत्प्रकाशात्प्रलीयन्ते मोहान्धतमसच्छटाः ॥ जगति निखिलविद्यासिन्धुमुष्टिन्धयानां वरभणितिपरीक्षा युज्यते सज्जनानाम् । तदिह मम निबन्धे भूषणं दूषणं वा
यदि भवति विदग्धैस्तथ्यवश्यं विमृश्यम् ।। इह खलु निखिलकविकुलसार्वभौम उभयवेदान्तप्रतिष्ठापनाचार्यः सकलनिगमपुराणादिभिः श्रीभगवन्नामसंकीर्तनं निखिललोकमोक्षोपायं मत्वा कस्तूरीतिलकवर्णनप्रणालिकया भगवन्तं प्रीणयिप्यन् चिकीर्षितस्य ग्रन्थस्याविनपरिसमाप्त्यर्थ शिष्टाचारपरिप्राप्तमङ्गलमाशीरूपं कृतं ग्रन्थतो निबध्नाति-वक्रेति ॥
वक्त्राम्भोरुहसङ्गिभृङ्गनिवहव्यामोहमावाहयन्
वक्त्रं मुखं तदेवाम्भोरुहं कमलं तस्मिन् सङ्गिनां वसतां भृङ्गाणां भ्रमराणां निवहस्य समूहस्य व्यामोहं भ्रान्तिम् । End: __ संमोहं भ्रान्तिम् उन्मूलयन् उद्भूतमूलवती कुर्वन् ; द्रढयन्निति यावत् । रङ्गिणः हरेः कस्तूरीतिलकः हारप्रकाण्डविलसच्छोणोपलदीप्तदीपसमुत्पन्नमपिरेखाभ्रममयं कल्पयतीति भावः ।
विरोधो नास्तीति निश्चित्य रङ्गनाथनासिकाचम्पकसौरभस्वादनाय तदाश्रिता.
No. 9879. काकुलेशस्तवः.
KĀKULEŚASTAVAÐ. Pages, 3. Lines, 7 on a page.
Begins on fol. 295b of the MS. described under No. 9001. Complete.
For Private and Personal Use Only