SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6940 A DESCRIPTIVE CATALOGUE OF तदिव्यमव्ययं धाम सारस्वतमुपास्महे । यत्प्रकाशात्प्रलीयन्ते मोहान्धतमसच्छटाः ॥ जगति निखिलविद्यासिन्धुमुष्टिन्धयानां वरभणितिपरीक्षा युज्यते सज्जनानाम् । तदिह मम निबन्धे भूषणं दूषणं वा यदि भवति विदग्धैस्तथ्यवश्यं विमृश्यम् ।। इह खलु निखिलकविकुलसार्वभौम उभयवेदान्तप्रतिष्ठापनाचार्यः सकलनिगमपुराणादिभिः श्रीभगवन्नामसंकीर्तनं निखिललोकमोक्षोपायं मत्वा कस्तूरीतिलकवर्णनप्रणालिकया भगवन्तं प्रीणयिप्यन् चिकीर्षितस्य ग्रन्थस्याविनपरिसमाप्त्यर्थ शिष्टाचारपरिप्राप्तमङ्गलमाशीरूपं कृतं ग्रन्थतो निबध्नाति-वक्रेति ॥ वक्त्राम्भोरुहसङ्गिभृङ्गनिवहव्यामोहमावाहयन् वक्त्रं मुखं तदेवाम्भोरुहं कमलं तस्मिन् सङ्गिनां वसतां भृङ्गाणां भ्रमराणां निवहस्य समूहस्य व्यामोहं भ्रान्तिम् । End: __ संमोहं भ्रान्तिम् उन्मूलयन् उद्भूतमूलवती कुर्वन् ; द्रढयन्निति यावत् । रङ्गिणः हरेः कस्तूरीतिलकः हारप्रकाण्डविलसच्छोणोपलदीप्तदीपसमुत्पन्नमपिरेखाभ्रममयं कल्पयतीति भावः । विरोधो नास्तीति निश्चित्य रङ्गनाथनासिकाचम्पकसौरभस्वादनाय तदाश्रिता. No. 9879. काकुलेशस्तवः. KĀKULEŚASTAVAÐ. Pages, 3. Lines, 7 on a page. Begins on fol. 295b of the MS. described under No. 9001. Complete. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy