________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
End:
Acharya Shri Kailassagarsuri Gyanmandir
No. 9877. कस्तूरीतिलकस्तवः. KASTŪRĪTILAKASTAVAḤ.
Pages, 7. Lines, 8 on a page.
Begins on fol. 10a of the MS. described under No. 9389.
Complete.
Forty-six stanzas in praise of the Tilaka or ornamental mark made of the musk on the forehead of God Ranganatha worshipped in the temple at Srirangam: by Saumyavara.
Beginning :
6939
वक्राम्भोरुहसङ्गिभृङ्गनिवहव्यामोहमावाहयन्
शङ्कामङ्करयन् कलङ्कविषयां चन्द्रे मुखे रङ्गिणः । कुर्वन् कुन्तलपक्किसूर्यतनयाकुल्याप्रवाहभ्रमं कस्तूरी तिलकः करोतु भवतां कल्याणपारम्परीम् ॥ १ ॥ (नीले) न्द्राल कलालनाधिक लसत्सौरभ्यकस्तूरिकासंपर्कागत सौरमे रसभृतं सौम्योपयन्त्रा कृते ।
कस्तूरीतिलकस्तवे कलयतां पुंसां कमप्यन्वये कामान् रङ्गपतिः करोतु सकलान्कारुण्यवाराकरः ॥ ४६ ॥
No. 9878. कस्तूरीतिलकस्तवः --- सव्याख्यः. KASTURITILAKASTAVAH WITH COMMENTARY. Substance, palm-leaf. Size, 12 x 1 inches. Pages, 62. Lines, 6 on a page. Character, Kanarese. Condition, injured. Appearance, old.
Incomplete.
Same work as the above, but together with a commentary. Beginning:
कल्याणं कलयेयुर्वः कटाक्षाः कमितुः श्रियः । करुणारसकल्लोलकरम्बितकलेबराः ॥
वन्दे वन्दारुमन्दारमिन्दुचूडस्य नन्दनम् । अमन्दानन्दसंदोहबन्धुरं सिन्धुराननम् ॥
For Private and Personal Use Only