SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6938 Beginning: End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF कस्तूरीकलितोंर्ध्वपुण्ड्रतिलकं कर्णान्तलोलक्षणं मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्वलम् । पश्यन्मानसपश्यतोहरतरं पर्यायपङ्केरुहं श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ १ ॥ सप्तप्राकारमध्ये सरसिजमुकुलेभा (लोद्धा) समाने विमाने कावेरीमध्यदेशे मृदुतरभृशः ( शयने) शेषपर्यङ्कभागे । निद्रामुद्राभिरामं [कचन] कटि (निकट) शिरः पार्श्व (वि) न्यस्तहस्तं पद्माधात्रीनिघा (करा)भ्यां पदयुग (रिचित) चरणौ (णं ) रङ्गनाथं नमामि || End: No. 9876. कर्पूरपञ्चाशत्. KARPURAPAÑCASAT. Pages, 7. Lines, 7 on a page. Begins on fol. 2976 of the Ms. described under No 9001, wherein this work has been mentioned as Ghanasarapañcasat in the list of other works given therein. Complete. Fifty-seven stanzas in praise of God Venkaṭācalapati of Tirupati at the time when the body of the holy image is smeared with camphor : by Saumyavara. Beginning: मातर्यशेषजगतामवरूढवत्यां वक्षःस्थलाद मलमङ्गलमज्जनार्थम् । तत्कालमात्रविरहागतवर्णभेदं शङ्के वृषाचलपतिं घनसारशुभ्रम् ॥ १ ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir कर्पूरधूलिललितामलकोसलेन्द्र कल्याणवीथिकलिताखिलवालखेलम् । तद्रेणुसङ्गसमुदश्चितचन्द्रभासं शङ्के ॥ ५६ ॥ संशीलिना कलितसौरभसंपदं यः । साग्रां वृषाचलपु पश्चाशतं पठति सौम्यवरस्य वाचां पश्चाशतः स . इति कर्पूरपश्चाशत् संपूर्णा ॥ For Private and Personal Use Only • · समज्जनम् ॥
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy