SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6941 Ten stanzas of praise and prayer addressed to God Andhranāyaka worshipped in the Viņņu sbrine at Srikakula on the bunks of the Kręņā river. It is also called Bhagavaddhyånamuktāvali. By Varadaguru. Beginning: भावः साक्षाजलधिदुहितुर्भावना योगभाजां कल्याणानामह (मह)मि(का)काङ्कितं वेदवादैः । सौभाग्यस्य प्रथमगणना संनिवेशः कृपायाः पारेकृष्णं वसति भगवान्पावनः काकुलेशः ॥ मूर्धा धार्य श्रुतिपरिषदां मुक्तिभाजां च पुंसां दत्तामोदं निखिलजगतां देशिकं वेदवादैः । पद्मालीलाकमलमपरं काकुलेशस्य पादं प्रत्यासीदन्मधुकरतु मे प्रत्यहं भावबन्धम(:) ॥ हस्तालम्बं दुरितजलधौ मजतां मानवानामालानं वा विपिनकरिणामान्ध्रनाथ त्वदीयाम् । आहुर्जङ्घामपि च कमलाभूमिलीलाकलाच्योः प्रत्यादेशं किमपि यदि वा पादपद्मस्य नालम् ॥ End: वाचा क्लृप्तां वरदगुरुणा वर्णरत्नैरुपेतां भव्याकारां दधति भगवद्ध्यानमुक्तावली ये। मुक्त्यै भावं दिशति भगवान्मुक्तदुःखानुबन्धं तेषामेषामिह च कृतिनः(नां)किं पुनः स्तौमि भाग्यम् ॥ Colophon: इति वरदगुरुणा विरचिते भगवख्यानमुक्तावली समाप्ता ॥ No. 9880. कामासिकाष्टकम् . KAMASIKASTAKAM. Pages, 2. Lines, 8 on a page. Begins on fol. 2a of the MS. described under No. 9850. Complete. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy