SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6864 A DESCRIPTIVE CATALOGUE OP End: दिग्दन्तिभिः कनककुम्भमुखावसृष्टस्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् प्रातः स्मरामि जगतां जननीमशेषलोकैकनाथगृहिणीममृताब्धिपुत्रीम् ॥१९॥ इत्येवं शङ्कराचार्यप्रणि(वि)हितं कमलास्तवम् । लिखन् पठन् जपेन्नित्यं प्राप्नोत्यखिलसंपदः ॥ २० ॥ Colophon: कनकधारास्तोत्रं संपूर्णम् ॥ __No. 9709. कमलमालिकास्तोत्रम्-सव्याख्यानम्. KAMALAMĀLIKĀSTOTRAM WITH COMMENTARY. Pages, 31. Lines, 9 on a page. Begins on fol. 1. of the Ms. described under No. 9359. Complete. Similar to the above. The text and the commentary is hy Venkatācārya, son of Narasimha of Śrīvatsagātra The text is composed in alliterative Anuprāsa. The author offers this composition as a garland to the goddess Laksmi. Beginning: माभूसदारमममाम रसासितामा मातासि याजररमारजसाभया मा । माया भवावननमानवमामयामा मा याम मे तततमा ततयास भूमा ॥ पदच्छेदः-- माभूसदारम् । अममा । आम । रसासितामा। माता । असि । या । अजररमारजसाभया। मा । मा । अयाः ! भव । अवननमानवमा । आमयामा । मा । याम । मे। तततमा । ततया । आस । भूमा। इतिच्छेदः ॥ हे मे श्रीः ! अममा अमानाम् अश्रीकानां मा श्रीः यस्याः सा अममा ; पञ्चमीबहुव्रीहिः । अत एव रसासितामा रसेन रागेण असिता निरसिता For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy