SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. हे श्रीरम्बुजवल देवि भवतीं स्तोतुं समीहेऽधुना मातर्फे सपदि प्रसीद कृपया मां पाहि ते वीक्षणैः । उद्भिद्यत्प्रतिकूलम श्रीरङ्गं कुरु मद्गृहं त्वमनिशं श्रीमु (घा) मेश्वरि || जय जय जगदम्ब जाम्बूनदाभाकदम्बस्फुरत्पद्मसद्मान्तरप्रौढपीठीनिवासप्रिये भूवराहप्रिये सर्वसंपत्त्रिये शान्तिमहिक्रिये पार्श्वभागस्थितादत्रशुभ्राश्रमातङ्गमाङ्गल्यसंधुक्षितानेककुम्भीशहस्ताग्रगम्भीरसौवर्णकुम्भीमुखोद्यत्सुधासारधाराशतासेविते । Beginning : Acharya Shri Kailassagarsuri Gyanmandir End: प्रपन्नं सदा पाहि मां रक्षणैकप्रशस्ते नमस्ते नमस्ते पुनस्ते नमः || No. 9708. कनकधारास्तवः. KANAKADHĀ RĀSTAVAH. Pages, 4. Lines, 8 on a page. Begins on fol. 196a of the M3. descrined under No. 119. Complete. 6863 In praise of the goddess Lakṣmi conceived as the giver of prosperity : by Sañikarācārya. अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलोला माङ्गल्यदास्तु मम मङ्गलदेवता या ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमपाप्रणिहितानि गतागतानि । मालादृशो मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसंभवा या ॥ २ ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy