SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6467 ते विदुर्ये पठन्त्येतद्गुह्याद्गुह्यतरं तपः ॥ देशकालार्थनिर्मुक्तं देशकालगुणाश्रयम् । गुणधन्यपवित्रञ्च दत्तात्रेयं गुरुं नुमः ॥ Colophon: इति श्रीभविष्योत्तरपुराणे सिंहाद्रिखण्डे दत्तात्रेयसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ___No. 8929. दत्तात्रेयसहस्रनामस्तोत्रम्. DATTATREYASAHASRANAMASTOTRAM. Pages, 18. Linos, 7 on a page. Begins on fol. 5la of tho MS. described under No. 5445. Complete. Similar to the above. The repetition of those names is hero stated to absolve one of the sin of murdering a Brahmin. This was taught to Purandara by Subrahmanya. Beginning : पुरन्दर उवाच स्कन्ददेव सुरत्रातः शशिशेखरनन्दन । बहुश्रुतो बहुज्ञस्त्वं श्रुतं सर्व महेश्वरात् ॥ ब्रह्महत्यानिवृत्तिर्मे केनोपायेन शाङ्करे । ब्रह्महत्यानिवृत्त्यथेमुपायं वद मे प्रभो ।। लोकापवाददुरितात्कीर्तिलक्ष्मीविनाशनात् । दारिद्यशीलदुरितवैदुष्यक्लेशकारणात् ।। तनुत्यागो वरमिति भाति मे शिवनन्दन । स्कन्दः पाकशासन मा भैषीः सर्व भद्रं भविष्यति ।। सुरवन्दित देवेन्द्र त्वदिष्टश्च जगद्वितम् । शृणुष्वाष्टोत्तरशतं सहस्रेणैकगर्भितम् । स्तोत्रं वक्ष्ये विधानेन छन्दर्षिन्यासपूर्वकम् ।। For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy