SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6466 A DESCRIPTIVE CATALOGUE OF No. 8928. दत्तात्रेयसहस्रनामस्तोत्रम्. DATTĀTRÈYASAHASRANĀMASTOTRAM. Pages, 10. Lines, 9 on a page. Begins on fol. 74a of the MS. described under No. 21. Complete. Bhavisyottarapurana. Gives one thousand names in praise of Dattåtrēya. Bėginning: प्रणम्य परमानन्दमादिदेवं जगत्पतिम् । दत्तात्रेयं महात्मानं सत्यविज्ञानभास्करम् ।। नमस्ते शिवरूपाय नित्यानन्दाय निर्गुणे(ण) । ज्ञानगम्याय शुद्धाय गुरवे ब्रह्ममूर्तये ॥ अस्य श्रीदत्तात्रेयसहस्रनामस्तोत्रमहामन्त्रस्य परमहंस ऋषिः, अ. नुष्टुप् छन्दः, दत्तात्रेयपरमात्मा देवता, ओं इति बीजम् , दं इति शक्तिः, तं इति कीलकम्, त्यं इति व्यापकम्, मम श्रीदत्तात्रेयकारुण्यप्रसाद . . विनियोगः । ओं दत्तात्रेयो महायोगी योगीश अमरः प्रभुः । मुनिर्दिगम्बरो बालो मायामुक्तो मदापहः ।। अवधूतो महानादः शङ्करोऽमरवल्लभः । महादेवश्चादिदेवः पुराणप्रभुरीश्वरः ॥ End: नामरूपान्तकश्चैव यहाग्ज्ञाननगोचरम् । सर्व दत्तात्मकं विश्वं भावाभावोद्भवादिकम् ॥ इति श्रीपरमं गुह्यं पवित्रं पापनाशनम् । दत्तात्रेयसहस्राख्यं नामस्तोत्रं कृतं मया ॥ अतीतानागतचैव वर्तमानं तथैव च । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy