SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6465 जयतु जयतु दत्तो अ(ह्योत्रिनन्दप्रसूतो जयतु जयतु दत्तोअ(ऽथा)नसूया तनूजः। जयतु जयतु दत्तस्सर्वयोगीन्द्रवन्धः जयतु जयतु दत्तो भोगमोक्षप्रदाता ॥ No. 8927. दत्तात्रेयपञ्चाशन्नामस्तोत्रम्. DATTĀTRÉYAPAÑCĀŠANVĀMASTOTRAM. Pages, 3. Lines, 9 on a page. Begias on fol. 10a of the MS. described under No. 5868. Complete. Gives the fifty ealogistic names of Dattātrēya. A repetition of these names is considered to make efficacious the Mantra repeated by a person. Beginning : अस्य श्रीदत्तात्रेयपञ्चाशन्नामस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, दत्तात्रेयो देवता, श्रीदत्तात्रेयाय जपे विनियोगः । अत्रिभूरानसूयेयो हरिभँवातृकानुजः । दुर्वासस्याग्रजः कृष्णोऽवधूतः कपिलानुजः ।। End: मायावान्मायिकं वेत्ति यं विना नास्ति हि द्वयः(म्) । अधिष्ठानतया तस्य सोऽहं दत्तो न संशयः ।। सर्वश्च ध्यानयोगेन ब्राह्मणानाञ्च भोजनम् ।। सर्वत्र तन्मयं जप्यं तस्य चारित्रकीर्तनात् । मन्त्रसिद्धिर्भवेच्छ्रीघ्रं वाञ्छितार्थप्रदायिनी ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy