SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6468 End : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF अस्य श्रीदत्तात्रेयाष्टोत्तरशतसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, गायत्र्यनुष्टुप् छन्दांसि, दत्तात्रेयपरमात्मा देवता, अवधूत इति बीजम्, योगीति शक्तिः, मोक्षदायक इति कीलकम्, दत्तात्रेयसिद्ध्यर्थे जपे , विनियोगः । दत्तात्रेयाय ज्ञानात्मने अङ्गुष्ठाभ्यां नमः । *. दत्तात्रेयः स्वयंव्यक्तः सर्वज्ञः पुरुषोत्तमः । अवधूतो हरिः कृष्णः कशवः क्लेशनाशनः मुनिर्दिगम्बरो बालो हृषीकेशस्त्रिविक्रमः । दत्तश्च मदनश्शार्ङ्ग दान्तस्सर्वजनप्रियः || तत्त्वस्वरूपस्तत्त्वादिभ्राजिष्णुर्मोक्षदायकः । तृणीकृतजगद्भक्तनिदानः परमेश्वरः || इत्येतानि मयोक्तानि दत्तात्रेयस्य योगिनः । पुरा सहस्रनामानि पठितानि विरिश्चिना || * ॐ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only * सङ्ग्रामे वाप्यसङ्ग्रामे युद्धे जयति No. 8930. दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्. DATTATREYAŞṬOTTARASATANAMASTOTRAM. Pages, 6. Lines, 5 on a page. Begins on fol. 7a of the MS. described under No. 6387. Complete. Gives one hundred and eight names in praise of Dattatreya. Beginning: अस्य श्रीदत्तात्रेयाष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप् छन्दः, श्रीदत्तात्रेयपरमात्मा देवता आं बीजम्, श्रीं शक्तिः, ह्रीं कीलकम्, मम समस्तापन्निवारणार्थे श्रीमहालक्ष्मीसहितदत्तात्रेय परमगुरुमूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy