SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6618 End: www.kobatirth.org Beginning : अस्य श्रीश्यामलाष्टोत्तरशतनामस्तोत्रमन्त्रस्य महाभैरव ऋषिः, अनुष्टुप् छन्दः, श्रीमातङ्गीश्वरी देवता, आदिशक्तिरिति बीजम्, सर्वकामप्रदेति शक्तिः, परंज्योतिस्स्वरूपिणीति कीलकम् जपे विनियोगः । नमस्तेऽस्तु जगद्धात्रि मातङ्गीश्वरि ते नमः । श्यामले जगदीशानि नमस्ते परमेश्वरि | नमस्तेऽस्तु महाकृष्णे सर्वभूषणसंयुते । महादेवि महादेवि महादेवप्रिये नमः || * A DESCRIPTIVE CATALOGUE OF नमः परापरकले परमात्मप्रिये नमः | नमस्ते राजमातङ्गि नमस्तुभ्यं नमोऽस्तु ते ।। नामाष्टकशतं पुण्यं श्यामलायां इतीरितम् । * लभते महदायुष्य लोकसंमोहनो भवेत् । नम ( स मृत्यन्ते महादेवरूपी नात्र विचारणा || *** Acharya Shri Kailassagarsuri Gyanmandir No. 9211. श्यामलासहस्रनामसारस्तोत्रम् SYAMALASAHASRANAMASĂRASTOTRAM. Pages, 25. Lines, 19 on a page. Begins on fol, 178b of the MS. described under No. 5673. Complete ; as found in the 10th Patala of Saubhagyatantra. Similar to the work described under No. 9140. Beginning : श्रीमद्वैकुण्ठनिलयं श्रीपति सिद्धसेवितम् । सनकादिमहायोगिसेवितासिरोरुहम् ॥ .* तशीकरणोपायं तव वक्ष्यामि माधव । नामसारस्तवं पुण्यं पठन् नित्यं प्रयत्नतः ॥ तेन प्रीता श्यामलाम्बा त्वद्वशीकुरुते जगत् । नामसारस्तंवस्यास्य न समं विद्यते क्वचित् ॥ * For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy