SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: 6619 अस्य श्रीश्यामलानामसारस्तवस्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनु ष्टुप् छन्दः, श्रीश्यामलाम्बा देवता । www.kobatirth.org THE SANSKRIT MANUSCRIPTS. ** Colophon : Acharya Shri Kailassagarsuri Gyanmandir मातङ्गी विजया श्यामा सचिवेशी शुक्रप्रिया । नीपप्रिया कदम्बेशी मदाघूर्णितलोचना । भक्तानुरक्ता मन्त्रेशी पुष्पिणी मन्त्रिणी शिक्षा 1 कलावती रक्तवस्त्रा अभिरामा सुमध्यमा । सौभाग्यलक्ष्मीः सौन्दर्यमिधिः समरसप्रिया । बहुनोक्तेन किं लक्ष्मि नामसारस्य कीर्तनात् ॥ प्रीयते श्यामला नित्या प्रीताभीष्टं प्रयच्छति । इति ते कथितं देवि नामसारस्तवं परम् ॥ अनेन स्तुहि नित्यां त्वं श्यामलाम्बां महेश्वरीम् । प्रीता वर्षशतं प्रीतिं श्यामलाम्बा प्रयच्छति ॥ Colophon : इति सौभाग्यतन्त्रे चतुर्लक्षग्रन्थे श्यामलाम्बानामसारसहस्रनामस्तवो नाम दशमः पटलः ॥ ओं नमो भगवति मातङ्गीश्वरि सर्वमुखरञ्जनि सर्वेषां महामाये मातङ्गीकुमारि हुल हुल वश्यं कुरु कुरु स्वाहा । उक्तयोगानां सहस्रजपात् सिद्धिः || इति श्यामलासहस्रनामफलं समाप्तम् ॥ No. 9212. श्यामलासहस्रनामसारस्तोत्रम्. SYAMALASAHASRANAMAŞARASTOTRAM. Pages, 16. Lines, 7 on a page. Begins on fol. 107a of the MS. described under No. 673, wherein this work has been mentioned as Syamalasahasranāmāni in the list of other works given therein. Complete. 515 For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy