SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6817 ईश्वर उवान शृणु गुह्यतमं लोके साधु पृष्टं त्वया सखे । श्यामलानन्दसंदायि नाम्नामष्टशतं वदे ॥ कुलसुन्दरि मप्राणनायिके श्यामले तव । सुगोप्यमपि वक्ष्येऽहं न हि गोप्यं तवास्ति मे ॥ अङ्गिराश्च ऋषिः प्रोक्तोऽनुष्टुप् छन्दः प्रकीर्तितः । देवता श्यामला देवी सर्वविद्याप्रदायिनी ॥ मातङ्गी विजया श्यामा सचिवेशी शुकप्रिया । नीपप्रिया कदम्बेशी मदापूर्णितलोचना ॥ भक्तानुरक्ता मन्त्रेशी पुष्पिणी मन्त्रिणी शिवा । त्रिकोणमध्यनिलया चारुचन्द्रावतंसिनी ।। ब्रह्मविष्ण्वीशजननी सर्वसौभाग्यदायिनी। गुह्याङ्गी गुह्यगोप्त्री च नित्यक्लिन्नामृतोद्भवा ।। कैवल्यदात्री वशिनी सर्वसंपत्प्रदायिनी । नाम्नामष्टोत्तरशतं श्यामलायाः प्रकीर्तितम् । End: इह लाके सुखी भूत्वा योगिनीनां भवेत्प्रियः । स्तुता तु सततं प्रीता स्तोतुर्लक्ष्मीप्रदा गृहे ।। Colophon: इति श्यामलाष्टोत्तरशतनामानि संपूर्णम(र्णानि) !! No. 9210. श्यामलाष्टोत्तरशतनामस्तोत्रम्. SYĀMALĀSTÕTTARASATANĀMASTÕTRAM. Pages, 2. Lines, 10 on a page. Begins on fol. 170u of the Ms. described under No. 124. Complete. Similar to the above, For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy