SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6538 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir By Sankaracarya. Same as the above so far as the commentary portion of Viṣṇusahasranama is concerned, but this contains some difference at the beginning and at the end. Beginning : श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् || अज्ञानजन्यमतभेदमहान्धकारमग्नान्तरिन्द्रियतया महिमानभिज्ञ [[]] | आभ्यन्तरन्तिमिरहाद्भुतचित्प्रकार (श) माचार्यशङ्करमहं शरणं प्रपद्ये ॥ सहस्रनामव्याख्येयं ब्रह्मज्ञानप्रदीपिका । शङ्करेणैव भगवत्पादाचार्येण निर्मिता || आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् । त्वत्तस्समभवद्विश्वं त्वयि सर्वं प्रलीयते || अहं हि त्वं महादेव त्वमेवाहं जनार्दन | आवयोरन्तरं नास्ति शब्दैरथैर्जगत्पते || सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमो वेदान्तवेद्य गुरवे बुद्धिसाक्षिणे ॥ कृष्णद्वैपायनं व्यासं सर्वभूतहिते रतम् । वेदाब्जभास्करं वन्दे शमादिनिलयम्मुनिम् ॥ श्रीवैशम्पायन उवाच-श्रुत्वा धर्मानिति । धर्मानभ्युदयनिश्रेय - सहेतुभूतान् वेदलक्षणानशेषेण कात्स्न्र्त्स्न्येन पावनानि पापक्षयकराणि धर्म - रहस्यानि च । End: विश्वेश्वरमित्यनेन विश्वेश्वरोपासनेनैव स्तोतारस्ते धन्याः कृतार्थाः कृतकृत्या इति दर्शयति । आदरेण यथा स्तौति धनवन्तं धनेच्छया । तथा चेद्विश्वकार्तरं को न मुच्येत बन्धनात् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy