SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 6539 प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतेः ।। सहस्रनामसंबन्धा व्याख्या सर्वसुखावहा । श्रुतिस्मृतिन्यायमाला रचिता पादमूलयोः ॥ एकैकनामस्तवस्यापि विशेषफलसाधनत्वं प्रतिपादयतः श्रीविष्णुधर्मोतराध्यायस्यैकदेशोऽत्र सहस्रनामव्याख्यानावसरे पठ्यते। सहस्रनामसङ्कीर्तनाशक्तस्य कतिपयनामसङ्कीर्तनेनापि सकलपुरुषार्थस्सिध्यतीति दर्शयितुमाह एकस्यैव समस्तस्य ब्रह्मणो द्विजसत्तम । नाम्नां बहुत्वं लोकानामुपकारपरं शृणु ।। शमादिभिस्समायुक्तैर्येयो यः पुरुषोत्तमः । तस्मै नमस्ते कृष्णाय संसारक्लेशहारिणे ॥ Colophon: इति श्रीगोविन्दभगवत्पादपूज्यपादाचार्यशिष्यपरमहंसपरिव्राजकाचार्यश्रीशङ्करभगवत्पूज्यपादाचार्यविरचितं श्रीविष्णुदिव्यसहस्रनामभाष्यं सम्पू र्णम् ॥ No. 9066. विष्णुसहस्रनामभाष्यम्. VIŞNUSAHASRANĀMA BHĀŞYAM, Substance. palm-leaf. Size, 160 x 1t inches, Pages, 104. Lines. 8 on a page. Character, Telugu. Condition, Blightly injured. Appearance, old. Begins on fol. la. The other work herein is Govindastakavyākhyā 53m. Complete. By Saikarācārya. Same as the above. 610 For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy