SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6537 किं जपन्मुच्यते जन्तुः इति षट्प्रश्नेषु कृतेषु यद्ब्रह्मोक्तं तद्विश्व. शब्देनोक्तामति व्याख्यातम् । तत् किमित्याकाङ्क्षायामाहओम् । विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ।। विष्णुरिति । अकारश्चाप्युकारश्च मकारश्चोमितीर्यते । अवेर्धातोः प्रसिद्धस्य पदस्य ब्रह्मवाचिनः ।। End: अत्रौपनिदं पुण्यं कृष्णद्वैपायनोऽब्रवीत् ॥ भारताध्ययनात्पुण्यादपि पादमथापि वा । श्रद्दधानस्य पूयन्ते सर्वपापाण्यशेषतः ॥ इति । समाधिसंपत्संयुक्तैर्येयो यः पुरुषोत्तमः । तस्मै नमोऽस्तु कृष्णाय संसारक्लेशहारिणे ॥ Colophon : श्रीमत्सहस्रनामव्याख्यानं समाप्तम् ।। इति श्रीगोविन्दभगवत्पादपूज्यशिष्येण श्रीशंकरभगवत्पादाचार्येण विष्णुदिव्यनामव्या(ख्या)नं समाप्तम् ।। विलम्बिशरदाषाढे शुक्ल एकादशे तिथौ । सागि(ग्नि)धर्मस्य तनयवेङ्कटकृष्णसूरिणा || श्रीविष्णुदिव्यसाहस्रनामभाष्यं सुलिख्यते । No. 9065. विष्णुसहस्रनामभाष्यम. VIŞNUSA HASRANĀMABHĀŞYAM. Pages, 150. Lines, 16 on a page. Begins on fol. la of the MS. described under No. 2563. Complete. For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy