SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6636 A DESCRIPTIVE CATALOGUE OF End: अच्युतः स भवेद्यो न च्यवते व्यवनीयते : यस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ।। इति भगवद्वचनात्। Colophon: इति श्रीविष्णुसहस्रनामस्तोत्रे प्रथमशतकम् । सर्वसंबन्धरहितस्सर्वयोगविनिस्सृतः । वसतीति वसुः प्रोक्तो वसूनामस्मि पावकः ।। No. 9064. विष्णुसहस्रनामभाष्यम्. VIŞNUSAHASRANĀMABHĀSYAM. Pages, 123. Lines, 7 on apage. Begins on fol. la of the MS. described under No. 8934. Complete. This is a commentary by Sarkarācārya on Vişņusahasranaman, It is written at the end that this work was transcribəd by Venkatakrşņasuri, son of Sägidharma, on the eleventh day of the bright fortnight in the Asādha month in the year Vilanıbi. Beginning: यत्कृतं च हुतं वापि यद्दिष्टं दत्तमेव वा । अवैष्णवकृतं सर्व(मसुरा एव भु)ञ्जते ।। अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । महेश्वरेणापि एतत्सर्वमभिप्रेत्य -एष मे सर्वधर्माणां धर्मोऽधिकतमो मत इत्यादिवाक्यमुक्तम् । किमेकं दैवतं लोके किं वाप्यकं परायणम् । स्तुवन्तः कः कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ।। को धर्मः सर्वधर्माणां भवतः परमो मतः । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy