SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : Colophon: अपि तु सर्वाण्येव प्रहरणानि आयुधानि यस्य सः । ओनमः ः । ओङ्कारो मङ्गलार्थः । ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनियतौ तस्मान्माङ्गलिकावुभौ || इति वचनात् । इति नाम्रां दशमं विवृतम् । www.kobatirth.org THE SANSKRIT MANUSCRIPTS. इति विष्णुसहस्रनामनिरुक्तिः सम्पूर्णा || Beginning : मुन्यष्टनृपचित्तेऽब्दे नभस्यामादिमे भृगौ । विवृतिं स्वकृतिं (विष्णोः ) नाम्नां नारायणोऽलिखत् ॥ No. 9063. विष्णुसहस्रनामनिरुक्तिः. VISNUSAHASRANAMANIRUKTIH.. Pages, 14. Lines, 21 on a page. Begins on fol. 986 of the MS. described under No. 2373 Breaks off in the second Sataka. Similar to the above. * Acharya Shri Kailassagarsuri Gyanmandir ओंकारो भगवान्विष्णुस्त्रिधाम ( 1 ) वचसां पतिः । ओमित्येकाक्षरं ब्रह्म । प्रणवेन स्थिता वेदास्सषडङ्गपदक्रमाः । तत्स्वरूपन्तु भगवान् हरिर्नारायणः परः ॥ * * यस्मिन् विशन्ति भूतानि संहृतौ विश्वसंस्थितेः तस्माद्विश्वमिति प्रोक्तमोङ्कारो विश्वसंस्थितः ॥ यमुद्दिश्य वषट्कुर्यात्स वषट्कार उच्यते । वषट्कारस्य (स्स) विज्ञेयो यस्मिन्यज्ञे वषटूक्रिया || For Private and Personal Use Only 6535
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy