SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6534 A DESCRIPTIVE CATALOGUE OF जन्मान्तरप्रलयकल्पसहस्रजात. माशु प्रणाशमुपयाति नरस्य पापम् । लोकत्रयाधिपतिमप्रतिमप्रभाव मीषत्प्रणम्य शिरसा प्रभविष्णुमीशम् ॥ इत्यादिवचनेभ्यः अचिन्त्याप्रमेयात्मने भगवते नमः ॥ Colophon: दशमशतकं समाप्तम् ।। The MS. is dated: ईश्वराख्यवत्सरज्येष्ठमासि सितच्छदे ईश्वरसुतदेवताख्यदिवसे ईश्वरजायावरप्रसादलब्धसामर्थ्यवत्पुरुषवासरे ईश्वरानुग्रहजन्मवता ईश्वरपदापरपर्यायनामवतो विद्वद्वरस्य सुतेन सुब्बरायशास्त्रिणा लिखितं विष्णुसहस्रनामस्तोत्रमान्ध्रभाषास्ववाचकपदान्तरसाहितमीश्वरार्पितमभूत् ॥ __No. 9062. विष्णुसहस्रनामनिरुक्तिः. VIŞNUSAHASRANĀMANIRUKTIH. Substance, paper. Size, 9 X 4 inches. Pager, 77. Lines, 11 on a page. Character, Dēvanāgarī. Condition, good. Appearance, new. Complete. Similar to the above. Here each stanza is given first and the etymology of the words contained in it is given thereafter. It is stated at the end that the work was written by Närāyana on Friday, the 1st day of Kanyä month in the year 1187. Beginning: विश्वं विष्णुर्वषट्कारो भूतभव्यभव प्रभुः । भूतकृद्भुतभृद्भावो भूतात्मा भूतभावनः ॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । स्मृतिभ्यश्च विश्वशब्देन प्रणवोऽभिधीयते। अस्य जगत्कारणत्वेन विश्वमित्युच्यते ब्रह्म । आदौ तु विश्वमिति कार्यशब्देन कारणग्रहणम् । कार्यभूतविीरञ्च्यादिनामभिरुपपन्ना स्तुतिर्विष्णोरिति दर्शितम् । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy