SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6385 End: श्रीशिव उवाच अखण्डमण्डलाकाराय नमः । अखिलाण्डैकनायिकायै नमः ।। अमरेन्द्रार्चितपदाय नमः। अमरारिनिषूदिन्यै नमः ॥ अनादिनिधनाय नमः। अनन्तकोटिसूर्यसमप्रभायै नमः ॥ अनन्ताय नमः । अनन्तभूतेश्यै नयः ॥ श्रीमेश्वरकामेश्वर्यै नमः । परापरदेवतायै नमः ।। Colophon: सहस्रनामार्चनं संपूर्णम् ॥ इत्येतत् कथितं ब्रह्मन् नाम्नां साहस्रमुत्तमम् । अकारादिक्षकारन्तमातृकावर्णगुम्भितम् ।। उभयात्मकसाहस्रनामस्तोत्रं विशेषतः। ये पठन्ति सकृद्भक्तया तत् पदं यान्त्यसंशयः ॥ देवाश्च मुनयस्सर्वे मनुजाश्च द्विजादयः । पठित्वा सकलान् कामान् लभन्ते शाश्वतं फलम् ॥ Colophon: इति भविष्योत्तरपुराणे शिवविरिञ्चसंवादे उभयात्मकसहस्रनामस्तोत्रं नाम चतुश्चत्वारिंशोऽध्यायः ॥ (c) GANAPATI. No. 8789. गणपतिद्वादशनामस्तोत्रम्. GANAPATID VĀDAŠANĀMASTOTRAM. Page, 1. Lines, 5 on a page. Begins on fol. 126a of the MS. described under No. 29. Complete. A eulogistic peom giving twelve epithets of Ganapati. A formal reading of this work is stated to enable one to accomplish one's objects without hindrance. For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy