SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6384 A DESCRIPTIVE CATALOGUE OF tarasatanamastotra 2a, Ramastottarasatanamastotra 3a, Krsna. stottarasatanamastotra 3b, Tripurasundaryastottarasatanamastotra 4a, Tripurasundaryastottarasatanā ma.vali ba. Complete. Forms the 40th Adhyaya of Bhavisyottarapurana. This work, which contains a collection of 1,008 epithets of Siva and of Parvati, is prefaced with a number of stanzas giving the Rşi, Chandas, Jēvată, el c., and wound up with a number of other stanzas which enumerate the advantages arising from the reading of this work. Beginning : कैलासशिखरे रम्ये नानामुनिनिषेविते । कल्प हा कानोकहाक्रान्ते कैवल्यपददायिने ।। प्रणम्य दण्डवद्भूमौ झटित्युत्थाय संभ्रमात् । हर्षगद्गदया वाचा उवाच वचनं विधिः ।। पुराकल्पे महातेजाः हयग्रीवो महामुनिः । सर्वलोकोपकाराय प्रोक्तवान् कुम्भजन्मने ॥ अस्य नामसहस्रस्य ऋषिभृङ्गिरिटः परः । छन्दो विराट् देवते च कामकामेश्वराभिधौ ।। तारं मायां बीजशक्ती विनियोगः कराङ्गयोः । षडङ्गदेवताभिश्च न्यासं कृत्वा चतुर्मुख ॥ ध्यात्वा च मामकं रूपं गिरिजारूपमद्भुतम् ।। कृत्वा पञ्चोपचारं च जप्त्वा पञ्चदशाक्षरीम् ।। ततस्स्वनामभिर्दिव्यैस्सहस्रैर्वर्णसंहितैः ।। मल्लिकामालतीजातिपुन्नागैस्तुलसीदलैः For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy