SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6386 Beginning: End: प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तयानुसंस्मरेन्नित्यमायुः कामार्थसिद्धये ॥ प्रथमं वक्रतुण्डञ्च एकदंष्ट्रं द्वितीयकम् । तृतीयं रक्तपिङ्गाक्षं चतुर्थ गजकर्णकम् ॥ Colophon : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । न च विघ्नो भवेत्तस्य सर्वकामार्थसिद्धये || विद्यार्थी लभते बिद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां मोक्षार्थी लभते गतिम् ॥ इति ग(गा)णपतिं (तं) स्तोत्रं षण्मासैश्च फलं लभेत् । संवत्सरेण सिध्यन्ति लभते वाञ्छितं फलम् ॥ इति गणपतिस्तवराजस्सम्पूर्णः || Beginning: No. 8790. गणपतिद्वादशनामस्तोत्रम्. GANAPATIDVĀDAŠANĀ MASTOTRAM. Acharya Shri Kailassagarsuri Gyanmandir Page, 1. Lines, 8 on a page. Begins on fol. 192a of the MS. described under No. 119, and not on fol. 190a as shown therein. Complete. Similar to the above. · शुक्लाम्बरधरं शान्तये || विघ्नध्वान्तनिवारणैकतरणिविघ्नाटवीहव्यवाट् विघ्नव्यालकुलेऽपि मत्तगरुडो विघ्नेभपञ्चाननः । विघ्नोतुङ्गगिरिप्रभेदनपटुर्विघ्नाब्धिकुम्भोद्भवो विघ्नाघौघप्रचण्डचण्डपवनो विघ्नेश्वरः पातु माम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy