SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6488 A DESCRIPTIVE CATALOGUE OF अस्य श्रीरङ्गनाथाष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीरङ्गनायको देवता, श्रीरङ्गनाथप्रीत्यर्थे जपे विनियोगः । ध्यानश्लोकः-- श्रीरङ्गभोगिशयनोपरि जातनिद्रलीलाकृति निखिलपालनजागरूकम् । श्रीरामचन्द्रकुलदैवतमब्जनाभं श्रीरङ्गनायकमहं प्रणमामि नित्यम् ॥ श्रीरङ्गेशो रङ्गवासी रङ्गधामा तथा पुनः । रङ्गभूमा रङ्गराजो रङ्गनाथो . . सदा ॥ रङ्गदेवोत्तमश्चायं रङ्गसर्वस्सवयव(र्वान्वयस्स) च । रङ्गसर्वेश्वरो रङ्गनित्यमङ्गलमेव च ॥ End: अष्टोत्तरशतं दिव्यस्तोत्रं श्रीरङ्गशायिनः । पठन् शृण्वन् लिखन् बिभ्रत् रङ्गेशे भक्तिमामुयात् ।। आयुरारोग्यमैश्वर्य धनधान्यञ्च विन्दति । ज्ञानप्रदं विशेषेण महदैश्वर्यकामिनः ॥ Colophon: इति श्रीपाद्मपुराणे उत्तरखण्डे महेश्वरनारदसंवादे श्रीरङ्गब्रह्मविद्यायां मन्त्ररहस्ये श्रीरङ्गनाथाष्टोत्तरशतदिव्यनामस्तोत्रं संपूर्णम् ।। ___No. 8962. रङ्गनाथाष्टोत्तरशतनामावलिः. RANGANÁTHÁSTÕTTARASATANĀMĀVALIH. Pages, 8. Lines, 5 on a page. Begins on fol. 23a of the MS. described under No. 8880. Complete. The same names as are mentioned in the work described under the last nunber are given here so as to be used for purposes of worship. For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy