SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUBCRIPTS. 6487 यः पठेन्नारदेनोक्तं प्रहादाय महात्मने । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ Colophon: इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे प्रह्लादनारदसंवादे श्रीयदुगिरिनारायणाष्टोत्तरशतस्तोत्रं नाम चतुरशीतितमोऽध्यायः ।। No. 8961. रङ्गनाथाष्टोत्तरशतनामस्तोत्रम्. RANGANATHÁŞTÕTTARAŚA'TANÄMASTOTRAM. Pages, 6. Lines, 6 on a page. Begins on fol. la of the MS. described under No. 6151. Complete. From Padmapurana.. Gives 108 names in praise of Rangana.tha. in which name Vişnu is worshipped at Srirangam. The names are said to have been taught by Nárada to Prahlada. Beginning: (दिव्यं) श्रीरङ्गनाथाष्टोत्तरशतं(थस्य) नाम्नामष्टोत्तरं शतम् । रहस्यमपि तत्सर्वं पप्रच्छ विनयान्वितः । सर्वमन्त्ररहस्यं च त्र(त्व)योक्तं संश्रुतं मया । पुनरेवाहमिच्छामि श्रोतुं श्रीरङ्गवैभवम् ।। एवं संपृष्टसंप्रश्नो नारदः प्रहसन्निव । उवाच मधुरं वाक्यं स्मरन् श्रीरङ्गनायकम् ॥ श्रीनारदः-- शणु प्रहाद वक्ष्यामि गुह्यात् गुह्यतरं परम् । बह्मणश्श्रीधरेणोक्तं तच्छ्रुत्वा कमलासनः ।। ज्यष्टपुत्रं समाहूय विरूपाक्षं महामतिम् । एतत्सर्वं रहस्यञ्च तस्मै प्रोवाच स प्रभुः ॥ तच्छ्रुत्वा शङ्करस्सर्व मह्यमाह दयानिधे । भगवद्भक्तिनिष्ठस्य तदिदन्तु तवोचितम् ।। संप्रदायागतश्चैतत् समाहितमनाश्शृणु । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy