SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. प्रह्लादो नारदं दृष्ट्वा प्रणिपत्य यथाक्रमम् । यदृच्छयागतं प्राह देवर्षिममितं प्रभुम् ॥ श्रीरङ्गेशाय नमः । रङ्गधाम्ने नमः । रङ्गवासिने नमः । रङ्गभूम्ने नमः । रङ्गराजाय नमः । रङ्गनाथाय नमः । रङ्गदेवाय नमः । End: प्रह्लादो नारदं दृष्ट्वा प्रणिपत्य यथाक्रमम् । यदृच्छयागतं प्राह देवर्षिममितप्रियम् ॥ श्रीरङ्गपुराणपुरुषाय नमः । श्रीरङ्गपुरुषोत्तमाय नमः । श्रीरङ्गवत्सरा(ला)य नमः। श्रीरङ्गलीलाकराय नमः । श्रीरङ्गदेवोत्तमाय नमः। श्रीरङ्गसर्वान्वयाय नमः। श्रीरङ्गनारायणाय नमः | श्रीरङ्गब्रह्मणे नमः । Colophon : श्रीरङ्गाष्टोत्तरं संपूर्णम् ॥ * M Acharya Shri Kailassagarsuri Gyanmandir No. 8963. रामद्वादशनामस्तोत्रम्RAMADVĀDASANAMA STOTRAM. Pages, 2. Lines, 7 on a page. Begins on fol. 6a of the MS. described under No. 5788. Complete. From Brahmāndapurana. Gives 12 names of Visnu, the repetition of which is considered to remove all fears and difficulties. 6489 Beginning : अस्य श्रीरामद्वादशनामस्तोत्रमन्त्रस्य निटिलाक्षो भगवान् ऋषिः, अनुष्टुप् छन्दः, श्रीरामचन्द्रो देवता, श्रीरामचन्द्र प्रीत्यर्थे जपे विनियोगः । प्रथम श्रीकरं नित्यं द्वितीयं दशरथात्मजम् । तृतीयं रामचन्द्रं च चतुर्थ रावणान्तकम् || * एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् । एतानि द्वादश ( द्वादशैतानि नामानि त्रिसन्ध्यां (न्ध्यं ) यः पठेन्नरः ।। # For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy