SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6475 सन्ध्याकाले सभाद्वारे स्वाङ्के निक्षिप्य भैरवः ॥ हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः । अतिरौद्रं महाकायं महादंष्ट्र महाभुजम् || महाजिह्व महारूपं दृष्ट्वा संक्षुभितं जगत् ।। सर्वदेवगणैस्साधं तत्रागत्य पितामहः ॥ आगन्तुकैर्भूतपूर्वर्धमानैरनुत्तमैः । गुणैर्नामसहस्रेण तुष्टाव श्रुतिसंमितैः ॥ ओं लक्ष्मीनृसिंहाय हृदयज्ञाने मुद्रां निधाय यं रं लं वं इति जपित्वा, अस्य श्रीलक्ष्मीनृसिंहदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य प्रह्लादो भगवान् ऋषिः, अनुष्टुप् छन्दः, श्रीलक्ष्मीनृसिंहः परमात्मा देवता । (वासुदेवाय) वन्द्याय वरदाय वरात्मने । वरदाभयहस्ताय वराय वररूपिणे । वरेण्याय वरिष्ठाय श्रीवराय नमो नमः । प्रह्लादवरदायैव प्रत्यक्षवरदाय च ।। End: मार्कण्डेय उवाच इत्युक्त्वा देवदेवेशो लक्ष्मीमालिङ्गय लीलया । प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् । ब्रह्मा वै दैत्यराजानं प्रह्लादमभिषिच्य च । दैवतैस्सह सङ्गम्य ह्यात्मलोकं ययौ स्वयम् ।। Colophon: इति श्रीनृसिंहपुराणे नृसिंहदिव्यसहस्रनामस्तोत्रं संपूर्णम् ॥ 608 For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy