SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6474 A DESCRIPTIVE CATALOGUE OF तृतीयः कृष्णपिङ्गाक्षश्चतुर्थस्तु विदारणः ॥ पञ्चास्यः पञ्चमश्चैव षष्ठः कशिपुमर्दनः । End: एतानि द्वादश नामानि नृसिंहस्य महात्मनः ।. मन्त्रराजमिति प्रोक्तं सर्वपापहरं परम् ॥ माता नृसिंहश्च पिता नृसिंहो भूता नृसिंहश्च तथा नृसिंहः । विद्या नृसिंहो द्रविणं नृसिंहः स्वामी नृसिंहः सकलं नृसिंहः ।। यतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः । नृसिंहदेवाद्य(द)धिकं न किचित्ततो नृसिंहं शरणं प्रपद्ये ॥ No. 8938. नृसिंहसहस्रनामस्तोत्रम्. NRSIŃHASAHASRANĀMASTOTRAM. Pages, 22. Lines, 7 on a page. Begins on fol. 6a of the MS. described under No. 6514. Complete. From Nrsinhapurina. 1,008 names in praise of Nrsiinha, one of the ten incarnations of Visnn. These names were said to have been first uttered by Brahman to aj pease Nșsimha immediately after the slanghter of Hiranyakaśipu. Beginning: एवं युद्धमभूदोरं रौद्रं दैत्यबलैस्सह ।। दैत्येन्द्रसाहसं दृष्ट्वा देवाश्चेन्द्रपुरोगमाः ।। श्रेयः कस्य भवेत्तत्र इति चिन्तापराभवन् । तदा क्रुद्धो नृसिहस्तु दैत्येन्द्रप्रहितान्यपि ॥ विष्णुचक्र महाचक्र कालचक्रं तु वैष्णवम् । रौद्रं पाशुपतं ब्राझं कौबेरं कौलिशासनम् ।। आज्ञेयं (आग्नेयं) वारुणं सौम्यं मोहनं सौरपार्वतम् । भार्गवादिबहून्यस्त्राण्यभक्षयत कोपतः ।। ततः खङ्गधरं दैत्यं जग्राह नरकेसरी । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy