SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6178 End: शिवः-- श्रीमान्नारायणो विष्णुर्भगवान् पुरुषोत्तमः । वैकुण्ठो वामनो वीरो विश्वरूपो जनार्दनः ।। कमलावल्लभः कान्तः करुणामृतवारिधिः । प्रद्युम्नजनकोऽनन्तो गोविन्दो गोकुलोद्वहः ॥ हिरण्यगर्भो मार्ताण्डश्शंभुरीशः प्रजापतिः । सर्वलोकेश्वरश्शुद्धः सच्चिदानन्दविग्रहः ॥ इत्येतत्कथितं देवि विष्णोर्नारायणस्य ते । रहस्यातिरहस्यं च गोपनीयं विशेषतः ॥ सर्वपापप्रशमनमायुर्वर्धनमुत्तमम् ॥ अणिमादिविभूतीनां ब्रह्मरुद्रादिसंपदाम् ॥ मङ्गलानां च जनकं भोगमोक्षप्रदं नृणाम् । इदमष्टोत्तरशतं नाम्नां नारायणस्य भोः ॥ तदद्य कथितं विप्रा युष्मभ्यं गुर्वनुग्रहात् । भवद्भिरपि शिष्येभ्यो देयं सद्भयो विशेषतः ॥ Colophon: इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे अष्टमोऽध्यायः । No. 8937. नृसिंहद्वादशनामस्तोत्रम्. NĄSINHADVĀDASANĀMASTOTRAM. Page, 1. Lines, 19 on a page. Begins on fol. 216 of the MS. described under No. 2886, wherein this has been omitted to be mentioned among the other works. Complete. Gives twelva numes in praise of Nșsimba. Beginning: प्रथमस्तु महाज्वालो द्वितीयश्चोग्रकेसरी । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy