SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6476 A DESCRIPTIVE CATALOGUE OF No. 8939. नृसिंहसहस्रनामस्तोत्रम्. NĄSIŃHASAHASRANĀMASTOTRAM. Pages, 21. Lines, 7 on a page. Begins on fol, la of the MS. desoribed under No. 429. Complete. From Markandeyapurana. Same as the above except in the introduction and conclusion. Beginning : नृसिंहाय नमः भवसञ्चितपापौघं(घ)विघ्नध्वंसविचक्षणम् । विघ्नान्धकारभास्वन्तं विघ्नराजमहं भजे ॥ मार्कण्डेय उवाच एवं युद्धमभूद्धोरं रौद्रं दैत्यबलैस्सह । नृसिंहस्याङ्गसंभूतैर्नारसिंहैरनेकशः ।। दैत्यकोट्यो (हता)स्तत्र केचिद्भीताः पलायिताः । तं दृष्ट्वातीव संक्रुद्धो हिरण्यकशिपुं स्वयम् । भूतपूर्वैरमृत्युर्मे इति वेदविदो विदुः ।। अस्य श्रीनृसिंहसहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीलक्ष्मीनृसिंहो देवता, क्षां बीजं, श्रीं शक्तिः, नखदंष्ट्रायुधायेति कीलकं, श्रीनृसिंहप्रसादसिद्ध्यर्थे जपे विनियोगः । . . . ब्रह्मा उवाच ओनमश्श्रीनृसिंहाय वज्रदंष्ट्राय वज्रिणे । वज्रदेहाय वज्राय नमो वज्रनमी(खा)य च ॥ वासुदेवाय वन्द्याय वरदाय वरात्मने । वरदाभयहस्ताय वराय वररूपिणे ॥ वरेण्याय वरिष्ठाय श्रीवराय नमो नमः । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy