SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5995 व्याघ्रचर्मधरन्देवं तारकासुरसंहरम् । एवं ध्यायेन्महादेवं सर्वकामफलप्रदम् ।। अत्रागच्छ जगद्वन्द्य सुरराजार्चितेश्वर । अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित ।। केदारेश्वराय नमः----आवाहनम् । End : तैलञ्च लवणश्चापि वर्जयित्वा व्रतञ्चरेत् । आदौ मध्ये तथा चान्ते कुर्यादुद्यापनं सुधीः ॥ Colophon: पूजाविधानं सम्पूर्णम् ॥ No. 8282. केदारेश्वरव्रतकल्पः. KEDAREŚVARAVRATAKALPAH Pages, 18. Lines, 5 on a page. __Begins on fol. la of the MS. described under No. 8197. Complete. From Bhavisyöttara purana. Similar to the above. Beginning: महेशं वृषभारूढं विश्वमूर्ति सदेविकम् । अथवा दक्षिणामूर्तिं चतुर्बाहुं त्रिलोचनम् ।। गोक्षीरधवळाकारं जटाखण्डेन्दुशेखरम् । वरदाभयहस्तञ्च स्पृशन्तं शैलनन्दनाम् ॥ .. देवदेव महादेव पार्वतीप्राणनायक । त्वां ध्याये मनसा देवं पाहि मां परमेश्वर ॥ ध्यानम् । सदाशिव नमस्तेऽस्तु शर्वाणीहृदयेश्वर। इमां मया कृतां पूजां गृहाण करुणानिधे॥ आवाहनं समर्पयामि। नमस्ते देवदेवेश नमस्ते जगतां प्रभो। गौरीव्रत नमस्तुभ्यं केदारेश्वर ते नमः || प्रतिग्रहमन्त्रः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy