SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5996 End : A DESCRIPTIVE CATALOGUE OF Colophon: इति भविष्योत्तरपुराणे केदारेश्वरपूजाविधानं समाप्तम् ॥ www.kobatirth.org कथा युधिष्ठिर उवाच धर्मा बहुविधाः प्रोक्तास्त्वयान्वितफलान्विताः । इदानीं श्रोतुमिच्छामि व्रतं सम्पत्करं प्रभो ॥ श्रीकृष्ण उवाच - शृणु राजन् प्रवक्ष्यामि केदारव्रतमुत्तमम् | आधारं सर्वजन्तूनां सदाविजयकारणम् ॥ * * युधिष्ठिर उवाच - Colophon : * देवदेव महादेव त्वया सम्यगुदीरितः । केन वा कथितं पूर्व केन वाचरितं पुरा ॥ Acharya Shri Kailassagarsuri Gyanmandir येनेदं व्रतमाहात्म्यं कथितं येन वा श्रुतम् ॥ तयोस्तु त्रिषु लोकेषु दुर्लभं नात्र किश्वन | किं मन्त्रव्रततः कृत्वा न लभ्यं भुवनत्रये ॥ इति भविष्योत्तरपुराणे केदारेश्वरव्रतं सम्पूर्णम् || No. 8283. केदारेश्वरव्रतकल्पः. Complete. Similar to the above. KEDAREŚVARAVRATAKALPAH. Pages, 19. Lines, 6 on a page. Begins on fol. 556 of the MS. described under No. 5765, and not on 53a as shown therein. # For Private and Personal Use Only Beginning: देवदेवमहिराजिभूषणं पार्वतीवदन (पद्म) षट्पदम् । जन्ममृत्युजरनाशनं परं चिन्तयाम्यखिललोकनायकम् ॥ इति ध्यानम् ।
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy