SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5994 A DESCRIPTIVE CATALOGUE OP कथा सनत्कुमार उवाच शृणु व्यास परं गुह्यं क्षेत्रमैशानमुत्तमम् । हिमवद्भिरिमूर्येकं तटस्थं सुमनोहरम् ॥ क्षेत्राणामपि षष्टीनां मध्ये संख्यातमुत्तमम् । केदारमिति विख्यातं नाम्ना त्रैलोक्यपूजितम् ।। End: केदारेशकथां पुण्यामिमां यः शृणुयात्कथाम् ॥ सर्वपापविनुर्मुक्तो भुक्त्वा भोगान् यथेप्सितम् । अन्ते जगाम परममीश्वरस्यैव मन्दिरम् ॥ Colophon: इति स्कान्दे पुराणे केदारेश्वरव्रतकल्पं सम्पूर्णम् ॥ No. 8281. केदारेश्वरव्रतकल्पः. KĖDÄREŚVARAVRATAKALPAŅ. Substance, palm-leaf. Size, 11 x 13 inches. Pages, 27. Lines, 5 on a page. Character, Telugu. Condition, good. Appearance, old. Begins on fol. la. The other works herein arc Varalaksmivratakalpa 15a, Kėdărēsvaravratakalpa 21a. Complete. Similar to the above. The story given here is the same as that in the above. Beginning: एवगुणविशेषणविशिष्टायां शुभतिथौ . . . . . . . केदारेश्वरपूजाकरिष्ये । तदङ्गं कलशपूजाकरिष्ये ॥ . . . . . वटमूलस्थितन्देवं पञ्चास्यं पार्वतीप्रियम् । - वरदाभयहस्तञ्च सर्वाभरणभूषितम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy