SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5993 घुटिकापुस्तकंवारं(कधर) सर्वाभरणभूषितम् । दक्षिणाग्रकरे वामं ध्यायेदेवं सदाशिवम् । End: सर्वपापविनिर्मुक्तस्सर्वसौभाग्यसंव(वर्ध)नम् । केदारव्रतमेतत्तु उमादेवीप्रकाशितम् ॥ Colophon: इति ब्रह्माण्डपुराणे ब्रह्मसनत्कुमारसंवादे केदारव्रतकल्पस्सम्पूर्णः ॥ ___No. 8280. केदारेश्वरव्रतकल्पः. KĖDA LEŚVARAVRATAKALPAH. Pages, 26. Lines, 4 on a page. Begins on fol. 10a of the MS. described under No. 3055, Complete. Similar to the above. The Vrata-kathā also is given. Beginning: चतुर्भुजं वृषारूढं न्यासमुद्राक्षधारिणम् । घुटिकापुस्तकधरं सर्वाभरणभूषितम् ॥ दक्षिणामूर्तिमीशानं ध्यायेद्देवं सदाशिवम् । केदारथ्यानम् । शशिभूषणाय नमः, गौर्यै नमः आवाहनम् । त्र्यम्बकाय नमः आसनम् गणपतिपूजां कृत्वा देवस्य दक्षिणभागे मण्डूकमावाहयेत् काळामिरुद्रश्च मध्ये। विरूपाक्षाय नमः नमस्कारः । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये । प्राणभूतन्तु जन्तूनां सूत्रन्ते धारयाम्यहम् ।। सूत्रधारणमन्त्रः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy